Original

सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः ।कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥ ५ ॥

Segmented

सुयोधनम् अभित्यज्य त्रय एते व्यवस्थिताः कृपः च कृतवर्मा च द्रौणि च एव महा-रथः

Analysis

Word Lemma Parse
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
अभित्यज्य अभित्यज् pos=vi
त्रय त्रि pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s