Original

तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः ।परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् ॥ ४९ ॥

Segmented

तस्मिन् तु निहते वीरे ततस् तस्य पदानुगाः परिवव्रू रणे भीमम् किरन्तो विशिखाञ् शितान्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
परिवव्रू परिवृ pos=v,p=3,n=p,l=lit
रणे रण pos=n,g=m,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
किरन्तो कृ pos=va,g=m,c=1,n=p,f=part
विशिखाञ् विशिख pos=n,g=m,c=2,n=p
शितान् शा pos=va,g=m,c=2,n=p,f=part