Original

ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् ।क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥ ४८ ॥

Segmented

ततो ऽस्य प्रहसन् क्रुद्धः शिरः कायाद् अपाहरत् क्षुरप्रेण सु तीक्ष्णेन स हतः प्रापतद् भुवि

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=2,n=s
कायाद् काय pos=n,g=m,c=5,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
प्रापतद् प्रपत् pos=v,p=3,n=s,l=lan
भुवि भू pos=n,g=f,c=7,n=s