Original

भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप ।सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ॥ ४७ ॥

Segmented

भीमः तु समरे क्रुद्धः पुत्रम् तव जनाधिप सुदर्शनम् अदृश्यम् तम् शरैः चक्रे हसन्न् इव

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i