Original

ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् ।अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥ ४६ ॥

Segmented

ततो ऽस्य निशितैः बाणैः सर्वान् हत्वा पदानुगान् अभ्यगाद् भारतीम् सेनाम् हत-शेषाम् महा-रथः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
भारतीम् भारत pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
शेषाम् शेष pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s