Original

सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् ।सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥ ४५ ॥

Segmented

सुशर्माणम् रणे हत्वा पुत्रान् अस्य महा-रथान् सप्त च अष्टौ च त्रिंशत् च सायकैः अनयत् क्षयम्

Analysis

Word Lemma Parse
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
pos=i
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
pos=i
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
अनयत् नी pos=v,p=3,n=s,l=lan
क्षयम् क्षय pos=n,g=m,c=2,n=s