Original

स गतासुर्महाराज पपात धरणीतले ।नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥ ४४ ॥

Segmented

स गतासुः महा-राज पपात धरणी-तले नन्दयन् पाण्डवान् सर्वान् व्यथय् च अपि तावकान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गतासुः गतासु pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पपात पत् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
नन्दयन् नन्दय् pos=va,g=m,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
व्यथय् व्यथय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
तावकान् तावक pos=a,g=m,c=2,n=p