Original

स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना ।सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥ ४३ ॥

Segmented

स शरः प्रेषितः तेन क्रोध-दीप्तेन धन्विना सुशर्माणम् समासाद्य बिभेद हृदयम् रणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
क्रोध क्रोध pos=n,comp=y
दीप्तेन दीप् pos=va,g=m,c=3,n=s,f=part
धन्विना धन्विन् pos=a,g=m,c=3,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
बिभेद भिद् pos=v,p=3,n=s,l=lit
हृदयम् हृदय pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s