Original

ततः शरं समादाय यमदण्डोपमं शितम् ।सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥ ४२ ॥

Segmented

ततः शरम् समादाय यम-दण्ड-उपमम् शितम् सुशर्माणम् समुद्दिश्य चिक्षेप आशु हसन्न् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरम् शर pos=n,g=m,c=2,n=s
समादाय समादा pos=vi
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
शितम् शा pos=va,g=m,c=2,n=s,f=part
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i