Original

तमर्जुनः पृषत्कानां शतेन भरतर्षभ ।पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः ॥ ४१ ॥

Segmented

तम् अर्जुनः पृषत्कानाम् शतेन भरत-ऋषभ पूरयित्वा ततो वाहान् न्यहनत् तस्य धन्विनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पृषत्कानाम् पृषत्क pos=n,g=m,c=6,n=p
शतेन शत pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पूरयित्वा पूरय् pos=vi
ततो ततस् pos=i
वाहान् वाह pos=n,g=m,c=2,n=p
न्यहनत् निहन् pos=v,p=3,n=s,l=lun
तस्य तद् pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s