Original

ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसंभृतम् ।मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥ ४० ॥

Segmented

ततस् तु प्रत्वरन् पार्थो दीर्घ-कालम् सु संभृतम् मुञ्चन् क्रोध-विषम् तीक्ष्णम् प्रस्थल-अधिपतिम् प्रति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
प्रत्वरन् प्रत्वर् pos=va,g=m,c=1,n=s,f=part
पार्थो पार्थ pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
सु सु pos=i
संभृतम् सम्भृ pos=va,g=n,c=2,n=s,f=part
मुञ्चन् मुच् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
प्रस्थल प्रस्थल pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
प्रति प्रति pos=i