Original

परिश्रान्तश्च नकुलः सहदेवश्च भारत ।योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् ॥ ४ ॥

Segmented

परिश्रान्तः च नकुलः सहदेवः च भारत योधयित्वा रणे पापान् धार्तराष्ट्र-पदानुगान्

Analysis

Word Lemma Parse
परिश्रान्तः परिश्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
योधयित्वा योधय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
पापान् पाप pos=a,g=m,c=2,n=p
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
पदानुगान् पदानुग pos=a,g=m,c=2,n=p