Original

तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः ।विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ॥ ३९ ॥

Segmented

तम् निहत्य ततः पार्थः सुशर्माणम् त्रिभिः शरैः विद्ध्वा तान् अहनत् सर्वान् रथान् रुक्म-विभूषितान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निहत्य निहन् pos=vi
ततः ततस् pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अहनत् हन् pos=v,p=3,n=s,l=lun
सर्वान् सर्व pos=n,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
रुक्म रुक्म pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part