Original

सत्येषुमथ चादत्त योधानां मिषतां ततः ।यथा सिंहो वने राजन्मृगं परिबुभुक्षितः ॥ ३८ ॥

Segmented

सत्येषुम् अथ च आदत्त योधानाम् मिषताम् ततः यथा सिंहो वने राजन् मृगम् परिबुभुक्षितः

Analysis

Word Lemma Parse
सत्येषुम् सत्येषु pos=n,g=m,c=2,n=s
अथ अथ pos=i
pos=i
आदत्त आदा pos=v,p=3,n=s,l=lan
योधानाम् योध pos=n,g=m,c=6,n=p
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
ततः ततस् pos=i
यथा यथा pos=i
सिंहो सिंह pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मृगम् मृग pos=n,g=m,c=2,n=s
परिबुभुक्षितः परिबुभुक्षित pos=a,g=m,c=1,n=s