Original

सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः ।ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥ ३६ ॥

Segmented

सत्यकर्माणम् आक्षिप्य क्षुरप्रेण महा-यशाः ततो ऽस्य स्यन्दनस्य ईषाम् चिच्छिदे पाण्डु-नन्दनः

Analysis

Word Lemma Parse
सत्यकर्माणम् सत्यकर्मन् pos=n,g=m,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
स्यन्दनस्य स्यन्दन pos=n,g=m,c=6,n=s
ईषाम् ईषा pos=n,g=f,c=2,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s