Original

ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः ।अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥ ३५ ॥

Segmented

ततस् ते सहिता भूत्वा त्रिगर्तानाम् महा-रथाः अर्जुनम् वासुदेवम् च शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan