Original

तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः ।पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥ ३४ ॥

Segmented

तद् अनीकम् तदा पार्थो व्यधमद् बहुभिः शरैः पातयित्वा हयान् सर्वान् त्रिगर्तानाम् रथान् ययौ

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
तदा तदा pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
बहुभिः बहु pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
पातयित्वा पातय् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
रथान् रथ pos=n,g=m,c=2,n=p
ययौ या pos=v,p=3,n=s,l=lit