Original

पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः ।शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥ ३३ ॥

Segmented

पार्थो ऽपि युधि विक्रम्य कुन्ती-पुत्रः धनंजयः शूराणाम् अश्व-पृष्ठेभ्यः शिरांसि निचकर्त ह

Analysis

Word Lemma Parse
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
युधि युध् pos=n,g=f,c=7,n=s
विक्रम्य विक्रम् pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
अश्व अश्व pos=n,comp=y
पृष्ठेभ्यः पृष्ठ pos=n,g=n,c=5,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
pos=i