Original

प्रतिलभ्य ततः संज्ञां सहदेवो विशां पते ।दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत् ॥ ३२ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् सहदेवो विशाम् पते दुर्योधनम् शरैः तीक्ष्णैः संक्रुद्धः समवाकिरत्

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
समवाकिरत् समवकृ pos=v,p=3,n=s,l=lan