Original

सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः ।रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥ ३१ ॥

Segmented

सः उपाविशत् रथोपस्थे तव पुत्रेण ताडितः रुधिर-आप्लुत-सर्व-अङ्गः आशीविष इव श्वसन्

Analysis

Word Lemma Parse
सः तद् pos=n,g=m,c=1,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
रुधिर रुधिर pos=n,comp=y
आप्लुत आप्लु pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
आशीविष आशीविष pos=n,g=m,c=1,n=s
इव इव pos=i
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part