Original

ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप ।प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥ ३० ॥

Segmented

ततो हि अयत्नतस् क्षिप्रम् तव पुत्रो जनाधिप प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हि हि pos=i
अयत्नतस् अयत्नतस् pos=i
क्षिप्रम् क्षिप्रम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
प्रासेन प्रास pos=n,g=m,c=3,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
प्राहरद् प्रहृ pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i