Original

तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् ।सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥ २८ ॥

Segmented

तान् प्रेक्ष्य सहितान् सर्वाञ् जवेन उद्यत-कार्मुकान् सौबलो ऽभ्यद्रवद् युद्धे पाण्डवान् आततायिनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
सहितान् सहित pos=a,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जवेन जव pos=n,g=m,c=3,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
कार्मुकान् कार्मुक pos=n,g=m,c=2,n=p
सौबलो सौबल pos=n,g=m,c=1,n=s
ऽभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
युद्धे युद्ध pos=n,g=n,c=7,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आततायिनः आततायिन् pos=a,g=m,c=2,n=p