Original

तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः ।भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष ।प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥ २७ ॥

Segmented

तद् अनीकम् अभिप्रेक्ष्य त्रयः सज्जा महा-रथाः भीमसेनो अर्जुनः च एव सहदेवः च मारिष प्रययुः सिंहनादेन दुर्योधन-जिघांसया

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
त्रयः त्रि pos=n,g=m,c=1,n=p
सज्जा सज्ज pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
प्रययुः प्रया pos=v,p=3,n=p,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
दुर्योधन दुर्योधन pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s