Original

एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना ।अचोदयद्धयान्राजन्दुर्योधनबलं प्रति ॥ २६ ॥

Segmented

एवम् उक्तवान् तु दाशार्हः पाण्डवेन यशस्विना अचोदयत् हयान् राजन् दुर्योधन-बलम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
हयान् हय pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
प्रति प्रति pos=i