Original

मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम ।सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥ २५ ॥

Segmented

मम हि एतत् अशक्तम् वै वाजि-वृन्दम् अरिंदम सोढुम् ज्या-तल-निर्घोषम् याहि यावत् निहन्मि अहम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अशक्तम् अशक्त pos=a,g=n,c=1,n=s
वै वै pos=i
वाजि वाजिन् pos=n,comp=y
वृन्दम् वृन्द pos=n,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
सोढुम् सह् pos=vi
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
याहि या pos=v,p=2,n=s,l=lot
यावत् यावत् pos=i
निहन्मि निहन् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s