Original

निकृत्या वै दुराचारो यानि रत्नानि सौबलः ।सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥ २१ ॥

Segmented

निकृत्या वै दुराचारो यानि रत्नानि सौबलः सभायाम् अहरद् द्यूते पुनः तानि आहरामि अहम्

Analysis

Word Lemma Parse
निकृत्या निकृति pos=n,g=f,c=3,n=s
वै वै pos=i
दुराचारो दुराचार pos=a,g=m,c=1,n=s
यानि यद् pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
सौबलः सौबल pos=n,g=m,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
अहरद् हृ pos=v,p=3,n=s,l=lan
द्यूते द्यूत pos=n,g=n,c=7,n=s
पुनः पुनर् pos=i
तानि तद् pos=n,g=n,c=2,n=p
आहरामि आहृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s