Original

अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञः प्रजागरम् ।अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः ॥ २० ॥

Segmented

अद्य युद्धे सु संक्रुद्धः दीर्घम् राज्ञः प्रजागरम् अपनेष्यामि गान्धारम् पातयित्वा शितैः शरैः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रजागरम् प्रजागर pos=n,g=m,c=2,n=s
अपनेष्यामि अपनी pos=v,p=1,n=s,l=lrt
गान्धारम् गान्धार pos=n,g=m,c=2,n=s
पातयित्वा पातय् pos=vi
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p