Original

ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् ।उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम् ॥ २ ॥

Segmented

ततो दुर्योधनम् दृष्ट्वा वाजि-मध्ये व्यवस्थितम् उवाच देवकीपुत्रः कुन्ती-पुत्रम् धनंजयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वाजि वाजिन् pos=n,comp=y
मध्ये मध्ये pos=i
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
देवकीपुत्रः देवकीपुत्र pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s