Original

न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये ।ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः ।तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥ १९ ॥

Segmented

न हि मे मोक्ष्यते कश्चित् परेषाम् इति चिन्तये ये तु अद्य समरम् कृष्ण न हास्यन्ति रण-उत्कटाः तान् वै सर्वान् हनिष्यामि यदि अपि स्युः अमानुषाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मोक्ष्यते मुच् pos=v,p=3,n=s,l=lrt
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
इति इति pos=i
चिन्तये चिन्तय् pos=v,p=1,n=s,l=lat
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अद्य अद्य pos=i
समरम् समर pos=n,g=m,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
pos=i
हास्यन्ति हा pos=v,p=3,n=p,l=lrt
रण रण pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
अपि अपि pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
अमानुषाः अमानुष pos=a,g=m,c=1,n=p