Original

तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् ।अद्याह्ना हि महाराजो हतामित्रो भविष्यति ॥ १८ ॥

Segmented

तथा विनिहते सैन्ये पश्य दुर्योधनम् स्थितम् अद्य अह्ना हि महा-राजः हत-अमित्रः भविष्यति

Analysis

Word Lemma Parse
तथा तथा pos=i
विनिहते विनिहन् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अद्य अद्य pos=i
अह्ना अहर् pos=n,g=n,c=3,n=s
हि हि pos=i
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अमित्रः अमित्र pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt