Original

एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव ।मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् ॥ १७ ॥

Segmented

एतद् बलम् अभूत् शेषम् धार्तराष्ट्रस्य माधव मोक्षो न नूनम् कालात् हि विद्यते भुवि कस्यचित्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
शेषम् शेष pos=a,g=n,c=1,n=s
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
pos=i
नूनम् नूनम् pos=i
कालात् काल pos=n,g=m,c=5,n=s
हि हि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s