Original

अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा ।उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥ १६ ॥

Segmented

अश्वत्थामा कृपः च एव त्रिगर्त-अधिपतिः तथा उलूकः शकुनिः च एव कृतवर्मा च सात्वतः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्रिगर्त त्रिगर्त pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
तथा तथा pos=i
उलूकः उलूक pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s