Original

हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च ।रथानां तु शते शिष्टे द्वे एव तु जनार्दन ।दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥ १५ ॥

Segmented

हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च रथानाम् तु शते शिष्टे द्वे एव तु जनार्दन दन्तिनाम् च शतम् साग्रम् त्रि-साहस्राः पदातयः

Analysis

Word Lemma Parse
हयाः हय pos=n,g=m,c=1,n=p
पञ्चशताः पञ्चशत pos=a,g=m,c=1,n=p
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
तु तु pos=i
शते शत pos=n,g=n,c=1,n=d
शिष्टे शिष् pos=va,g=n,c=1,n=d,f=part
द्वे द्वि pos=n,g=n,c=1,n=d
एव एव pos=i
तु तु pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
दन्तिनाम् दन्तिन् pos=n,g=m,c=6,n=p
pos=i
शतम् शत pos=n,g=n,c=1,n=s
साग्रम् साग्र pos=a,g=n,c=1,n=s
त्रि त्रि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
पदातयः पदाति pos=n,g=m,c=1,n=p