Original

हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः ।मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥ १४ ॥

Segmented

हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः मद्र-राजः हतः शल्यो हतः कृष्ण जयद्रथः

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शल्यो शल्य pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s