Original

एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् ।धृतराष्ट्रसुताः सर्वे हता भीमेन मानद ।यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ॥ १३ ॥

Segmented

एवम् उक्तः फल्गुनः तु कृष्णम् वचनम् अब्रवीत् धृतराष्ट्र-सुताः सर्वे हता भीमेन मानद यौ एतौ आस्थितौ कृष्ण तौ अद्य न भविष्यतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
तु तु pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
मानद मानद pos=a,g=m,c=8,n=s
यौ यद् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
आस्थितौ आस्था pos=va,g=m,c=1,n=d,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=1,n=d
अद्य अद्य pos=i
pos=i
भविष्यतः भू pos=v,p=3,n=d,l=lrt