Original

निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः ।ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः ॥ १२ ॥

Segmented

निहतम् स्व-बलम् दृष्ट्वा पीडितम् च अपि पाण्डवैः ध्रुवम् एष्यति संग्रामे वधाय एव आत्मनः नृपः

Analysis

Word Lemma Parse
निहतम् निहन् pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
पीडितम् पीडय् pos=va,g=n,c=2,n=s,f=part
pos=i
अपि अपि pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
ध्रुवम् ध्रुवम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वधाय वध pos=n,g=m,c=4,n=s
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
नृपः नृप pos=n,g=m,c=1,n=s