Original

तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः ।जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् ॥ ११ ॥

Segmented

तव हत्वा बलम् सर्वम् संग्रामे धृतराष्ट्र-जः जितान् पाण्डु-सुतान् मत्वा रूपम् धारयते महत्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
हत्वा हन् pos=vi
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
जितान् जि pos=va,g=m,c=2,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
मत्वा मन् pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s