Original

यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति ।परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥ १० ॥

Segmented

यातु कश्चित् तु पाञ्चाल्यम् क्षिप्रम् आगम्यताम् इति परिश्रम्-बलः तात न एष मुच्येत किल्बिषी

Analysis

Word Lemma Parse
यातु या pos=v,p=3,n=s,l=lot
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तु तु pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
आगम्यताम् आगम् pos=v,p=3,n=s,l=lot
इति इति pos=i
परिश्रम् परिश्रम् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
किल्बिषी किल्बिषिन् pos=a,g=m,c=1,n=s