Original

संजय उवाच ।दुर्योधनो महाराज सुदर्शश्चापि ते सुतः ।हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ ॥ १ ॥

Segmented

संजय उवाच दुर्योधनो महा-राज सुदर्शः च अपि ते सुतः हत-शेषौ तदा संख्ये वाजि-मध्ये व्यवस्थितौ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सुदर्शः सुदर्श pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
शेषौ शेष pos=n,g=m,c=1,n=d
तदा तदा pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
वाजि वाजिन् pos=n,comp=y
मध्ये मध्ये pos=i
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part