Original

जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव ।पातयामास कौरव्यं रथोपस्थादरिंदमः ।स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥ ९ ॥

Segmented

जयत्सेनम् ततो विद्ध्वा नाराचेन हसन्न् इव पातयामास कौरव्यम् रथोपस्थाद् अरिंदमः स पपात रथाद् राजन् भूमौ तूर्णम् ममार च

Analysis

Word Lemma Parse
जयत्सेनम् जयत्सेन pos=n,g=m,c=2,n=s
ततो ततस् pos=i
विद्ध्वा व्यध् pos=vi
नाराचेन नाराच pos=n,g=m,c=3,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पातयामास पातय् pos=v,p=3,n=s,l=lit
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
रथोपस्थाद् रथोपस्थ pos=n,g=m,c=5,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रथाद् रथ pos=n,g=m,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
तूर्णम् तूर्णम् pos=i
ममार मृ pos=v,p=3,n=s,l=lit
pos=i