Original

ततोऽपरेण भल्लेन सर्वावरणभेदिना ।श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ॥ ८ ॥

Segmented

ततो ऽपरेण भल्लेन सर्व-आवरण-भेदिना श्रुतान्तम् अवधीद् भीमः ते पुत्रम् महा-रथः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
आवरण आवरण pos=n,comp=y
भेदिना भेदिन् pos=a,g=m,c=3,n=s
श्रुतान्तम् श्रुतान्त pos=n,g=m,c=2,n=s
अवधीद् वध् pos=v,p=3,n=s,l=lun
भीमः भीम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s