Original

ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह ।क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ॥ ७ ॥

Segmented

ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह क्षुरप्रेण प्रमथ्य आशु पातयामास भू-तले

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
दुर्मर्षणस्य दुर्मर्षण pos=n,g=m,c=6,n=s
pos=i
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
प्रमथ्य प्रमथ् pos=vi
आशु आशु pos=i
पातयामास पातय् pos=v,p=3,n=s,l=lit
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s