Original

ते कीर्यमाणा भीमेन पुत्रास्तव महारणे ।भीमसेनमपासेधन्प्रवणादिव कुञ्जरम् ॥ ६ ॥

Segmented

ते कीर्यमाणा भीमेन पुत्राः ते महा-रणे भीमसेनम् अपासेधन् प्रवणाद् इव कुञ्जरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कीर्यमाणा कृ pos=va,g=m,c=1,n=p,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अपासेधन् अपसिध् pos=v,p=3,n=p,l=lan
प्रवणाद् प्रवण pos=n,g=m,c=5,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s