Original

ततो भीमो महाराज स्वरथं पुनरास्थितः ।मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ॥ ५ ॥

Segmented

ततो भीमो महा-राज स्व-रथम् पुनः आस्थितः मुमोच निशितान् बाणान् पुत्राणाम् तव मर्मसु

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
मुमोच मुच् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
मर्मसु मर्मन् pos=n,g=n,c=7,n=p