Original

दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः ।इत्येते सहिता भूत्वा तव पुत्राः समन्ततः ।भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् ॥ ४ ॥

Segmented

दुर्मर्षणो महा-राज जैत्रो भूरिबलो रविः इति एते सहिता भूत्वा तव पुत्राः समन्ततः भीमसेनम् अभिद्रुत्य रुरुधुः सर्वतोदिशम्

Analysis

Word Lemma Parse
दुर्मर्षणो दुर्मर्षण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जैत्रो जैत्र pos=n,g=m,c=1,n=s
भूरिबलो भूरिबल pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
सहिता सहित pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
रुरुधुः रुध् pos=v,p=3,n=p,l=lit
सर्वतोदिशम् सर्वतोदिशम् pos=i