Original

हतभूयिष्ठयोधा तु तव सेना विशां पते ।किंचिच्छेषा महाराज कृपणा समपद्यत ॥ ३७ ॥

Segmented

हत-भूयिष्ठ-योधा तु तव सेना विशाम् पते कश्चित्-शेषा महा-राज कृपणा समपद्यत

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
योधा योध pos=n,g=f,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
सेना सेना pos=n,g=f,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कश्चित् कश्चित् pos=n,comp=y
शेषा शेष pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan