Original

विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान् ।दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥ ३६ ॥

Segmented

विद्राव्य तु कुरून् सर्वान् तान् च हत्वा पदानुगान् दोर्भ्याम् शब्दम् ततस् चक्रे त्रासयानो महा-द्विपान्

Analysis

Word Lemma Parse
विद्राव्य विद्रावय् pos=vi
तु तु pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
हत्वा हन् pos=vi
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
शब्दम् शब्द pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
त्रासयानो त्रासय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p