Original

तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् ।ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ॥ ३५ ॥

Segmented

तम् तथा युध्यमानम् च विनिघ्नन्तम् च तावकान् ईक्षितुम् न उत्सहन्ते स्म तव सैन्यानि भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
pos=i
विनिघ्नन्तम् विनिहन् pos=va,g=m,c=2,n=s,f=part
pos=i
तावकान् तावक pos=a,g=m,c=2,n=p
ईक्षितुम् ईक्ष् pos=vi
pos=i
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तव त्वद् pos=n,g=,c=6,n=s
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s