Original

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव ।मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥ ३४ ॥

Segmented

भीमसेनः तु कौन्तेयो हत्वा युद्धे सुतान् ते मेने कृतार्थम् आत्मानम् स फलम् जन्म च प्रभो

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
मेने मन् pos=v,p=3,n=s,l=lit
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
फलम् फल pos=n,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s