Original

हत्वा दश सहस्राणि पत्तीनां परमेषुभिः ।वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥ ३३ ॥

Segmented

हत्वा दश सहस्राणि पत्तीनाम् परम-इषुभिः वाजिनाम् च शतानि अष्टौ पाण्डवः स्म विराजते

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
दश दशन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
पत्तीनाम् पत्ति pos=n,g=m,c=6,n=p
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
pos=i
शतानि शत pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
स्म स्म pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat